Declension table of ?dvārastambha

Deva

MasculineSingularDualPlural
Nominativedvārastambhaḥ dvārastambhau dvārastambhāḥ
Vocativedvārastambha dvārastambhau dvārastambhāḥ
Accusativedvārastambham dvārastambhau dvārastambhān
Instrumentaldvārastambhena dvārastambhābhyām dvārastambhaiḥ dvārastambhebhiḥ
Dativedvārastambhāya dvārastambhābhyām dvārastambhebhyaḥ
Ablativedvārastambhāt dvārastambhābhyām dvārastambhebhyaḥ
Genitivedvārastambhasya dvārastambhayoḥ dvārastambhānām
Locativedvārastambhe dvārastambhayoḥ dvārastambheṣu

Compound dvārastambha -

Adverb -dvārastambham -dvārastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria