सुबन्तावली ?द्वारस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमाद्वारस्तम्भः द्वारस्तम्भौ द्वारस्तम्भाः
सम्बोधनम्द्वारस्तम्भ द्वारस्तम्भौ द्वारस्तम्भाः
द्वितीयाद्वारस्तम्भम् द्वारस्तम्भौ द्वारस्तम्भान्
तृतीयाद्वारस्तम्भेन द्वारस्तम्भाभ्याम् द्वारस्तम्भैः द्वारस्तम्भेभिः
चतुर्थीद्वारस्तम्भाय द्वारस्तम्भाभ्याम् द्वारस्तम्भेभ्यः
पञ्चमीद्वारस्तम्भात् द्वारस्तम्भाभ्याम् द्वारस्तम्भेभ्यः
षष्ठीद्वारस्तम्भस्य द्वारस्तम्भयोः द्वारस्तम्भानाम्
सप्तमीद्वारस्तम्भे द्वारस्तम्भयोः द्वारस्तम्भेषु

समास द्वारस्तम्भ

अव्यय ॰द्वारस्तम्भम् ॰द्वारस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria