Declension table of ?dvāraphalaka

Deva

NeuterSingularDualPlural
Nominativedvāraphalakam dvāraphalake dvāraphalakāni
Vocativedvāraphalaka dvāraphalake dvāraphalakāni
Accusativedvāraphalakam dvāraphalake dvāraphalakāni
Instrumentaldvāraphalakena dvāraphalakābhyām dvāraphalakaiḥ
Dativedvāraphalakāya dvāraphalakābhyām dvāraphalakebhyaḥ
Ablativedvāraphalakāt dvāraphalakābhyām dvāraphalakebhyaḥ
Genitivedvāraphalakasya dvāraphalakayoḥ dvāraphalakānām
Locativedvāraphalake dvāraphalakayoḥ dvāraphalakeṣu

Compound dvāraphalaka -

Adverb -dvāraphalakam -dvāraphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria