सुबन्तावली ?द्वारफलक

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वारफलकम् द्वारफलके द्वारफलकानि
सम्बोधनम्द्वारफलक द्वारफलके द्वारफलकानि
द्वितीयाद्वारफलकम् द्वारफलके द्वारफलकानि
तृतीयाद्वारफलकेन द्वारफलकाभ्याम् द्वारफलकैः
चतुर्थीद्वारफलकाय द्वारफलकाभ्याम् द्वारफलकेभ्यः
पञ्चमीद्वारफलकात् द्वारफलकाभ्याम् द्वारफलकेभ्यः
षष्ठीद्वारफलकस्य द्वारफलकयोः द्वारफलकानाम्
सप्तमीद्वारफलके द्वारफलकयोः द्वारफलकेषु

समास द्वारफलक

अव्यय ॰द्वारफलकम् ॰द्वारफलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria