Declension table of ?dvārapaṭṭa

Deva

MasculineSingularDualPlural
Nominativedvārapaṭṭaḥ dvārapaṭṭau dvārapaṭṭāḥ
Vocativedvārapaṭṭa dvārapaṭṭau dvārapaṭṭāḥ
Accusativedvārapaṭṭam dvārapaṭṭau dvārapaṭṭān
Instrumentaldvārapaṭṭena dvārapaṭṭābhyām dvārapaṭṭaiḥ dvārapaṭṭebhiḥ
Dativedvārapaṭṭāya dvārapaṭṭābhyām dvārapaṭṭebhyaḥ
Ablativedvārapaṭṭāt dvārapaṭṭābhyām dvārapaṭṭebhyaḥ
Genitivedvārapaṭṭasya dvārapaṭṭayoḥ dvārapaṭṭānām
Locativedvārapaṭṭe dvārapaṭṭayoḥ dvārapaṭṭeṣu

Compound dvārapaṭṭa -

Adverb -dvārapaṭṭam -dvārapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria