सुबन्तावली ?द्वारपट्ट

Roma

पुमान्एकद्विबहु
प्रथमाद्वारपट्टः द्वारपट्टौ द्वारपट्टाः
सम्बोधनम्द्वारपट्ट द्वारपट्टौ द्वारपट्टाः
द्वितीयाद्वारपट्टम् द्वारपट्टौ द्वारपट्टान्
तृतीयाद्वारपट्टेन द्वारपट्टाभ्याम् द्वारपट्टैः द्वारपट्टेभिः
चतुर्थीद्वारपट्टाय द्वारपट्टाभ्याम् द्वारपट्टेभ्यः
पञ्चमीद्वारपट्टात् द्वारपट्टाभ्याम् द्वारपट्टेभ्यः
षष्ठीद्वारपट्टस्य द्वारपट्टयोः द्वारपट्टानाम्
सप्तमीद्वारपट्टे द्वारपट्टयोः द्वारपट्टेषु

समास द्वारपट्ट

अव्यय ॰द्वारपट्टम् ॰द्वारपट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria