Declension table of ?dvārakāmāhātmya

Deva

NeuterSingularDualPlural
Nominativedvārakāmāhātmyam dvārakāmāhātmye dvārakāmāhātmyāni
Vocativedvārakāmāhātmya dvārakāmāhātmye dvārakāmāhātmyāni
Accusativedvārakāmāhātmyam dvārakāmāhātmye dvārakāmāhātmyāni
Instrumentaldvārakāmāhātmyena dvārakāmāhātmyābhyām dvārakāmāhātmyaiḥ
Dativedvārakāmāhātmyāya dvārakāmāhātmyābhyām dvārakāmāhātmyebhyaḥ
Ablativedvārakāmāhātmyāt dvārakāmāhātmyābhyām dvārakāmāhātmyebhyaḥ
Genitivedvārakāmāhātmyasya dvārakāmāhātmyayoḥ dvārakāmāhātmyānām
Locativedvārakāmāhātmye dvārakāmāhātmyayoḥ dvārakāmāhātmyeṣu

Compound dvārakāmāhātmya -

Adverb -dvārakāmāhātmyam -dvārakāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria