सुबन्तावली ?द्वारकामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वारकामाहात्म्यम् द्वारकामाहात्म्ये द्वारकामाहात्म्यानि
सम्बोधनम्द्वारकामाहात्म्य द्वारकामाहात्म्ये द्वारकामाहात्म्यानि
द्वितीयाद्वारकामाहात्म्यम् द्वारकामाहात्म्ये द्वारकामाहात्म्यानि
तृतीयाद्वारकामाहात्म्येन द्वारकामाहात्म्याभ्याम् द्वारकामाहात्म्यैः
चतुर्थीद्वारकामाहात्म्याय द्वारकामाहात्म्याभ्याम् द्वारकामाहात्म्येभ्यः
पञ्चमीद्वारकामाहात्म्यात् द्वारकामाहात्म्याभ्याम् द्वारकामाहात्म्येभ्यः
षष्ठीद्वारकामाहात्म्यस्य द्वारकामाहात्म्ययोः द्वारकामाहात्म्यानाम्
सप्तमीद्वारकामाहात्म्ये द्वारकामाहात्म्ययोः द्वारकामाहात्म्येषु

समास द्वारकामाहात्म्य

अव्यय ॰द्वारकामाहात्म्यम् ॰द्वारकामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria