Declension table of ?dvādaśīmāhātmya

Deva

NeuterSingularDualPlural
Nominativedvādaśīmāhātmyam dvādaśīmāhātmye dvādaśīmāhātmyāni
Vocativedvādaśīmāhātmya dvādaśīmāhātmye dvādaśīmāhātmyāni
Accusativedvādaśīmāhātmyam dvādaśīmāhātmye dvādaśīmāhātmyāni
Instrumentaldvādaśīmāhātmyena dvādaśīmāhātmyābhyām dvādaśīmāhātmyaiḥ
Dativedvādaśīmāhātmyāya dvādaśīmāhātmyābhyām dvādaśīmāhātmyebhyaḥ
Ablativedvādaśīmāhātmyāt dvādaśīmāhātmyābhyām dvādaśīmāhātmyebhyaḥ
Genitivedvādaśīmāhātmyasya dvādaśīmāhātmyayoḥ dvādaśīmāhātmyānām
Locativedvādaśīmāhātmye dvādaśīmāhātmyayoḥ dvādaśīmāhātmyeṣu

Compound dvādaśīmāhātmya -

Adverb -dvādaśīmāhātmyam -dvādaśīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria