सुबन्तावली ?द्वादशीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशीमाहात्म्यम् द्वादशीमाहात्म्ये द्वादशीमाहात्म्यानि
सम्बोधनम्द्वादशीमाहात्म्य द्वादशीमाहात्म्ये द्वादशीमाहात्म्यानि
द्वितीयाद्वादशीमाहात्म्यम् द्वादशीमाहात्म्ये द्वादशीमाहात्म्यानि
तृतीयाद्वादशीमाहात्म्येन द्वादशीमाहात्म्याभ्याम् द्वादशीमाहात्म्यैः
चतुर्थीद्वादशीमाहात्म्याय द्वादशीमाहात्म्याभ्याम् द्वादशीमाहात्म्येभ्यः
पञ्चमीद्वादशीमाहात्म्यात् द्वादशीमाहात्म्याभ्याम् द्वादशीमाहात्म्येभ्यः
षष्ठीद्वादशीमाहात्म्यस्य द्वादशीमाहात्म्ययोः द्वादशीमाहात्म्यानाम्
सप्तमीद्वादशीमाहात्म्ये द्वादशीमाहात्म्ययोः द्वादशीमाहात्म्येषु

समास द्वादशीमाहात्म्य

अव्यय ॰द्वादशीमाहात्म्यम् ॰द्वादशीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria