Declension table of ?dvāndvika

Deva

MasculineSingularDualPlural
Nominativedvāndvikaḥ dvāndvikau dvāndvikāḥ
Vocativedvāndvika dvāndvikau dvāndvikāḥ
Accusativedvāndvikam dvāndvikau dvāndvikān
Instrumentaldvāndvikena dvāndvikābhyām dvāndvikaiḥ dvāndvikebhiḥ
Dativedvāndvikāya dvāndvikābhyām dvāndvikebhyaḥ
Ablativedvāndvikāt dvāndvikābhyām dvāndvikebhyaḥ
Genitivedvāndvikasya dvāndvikayoḥ dvāndvikānām
Locativedvāndvike dvāndvikayoḥ dvāndvikeṣu

Compound dvāndvika -

Adverb -dvāndvikam -dvāndvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria