सुबन्तावली ?द्वान्द्विक

Roma

पुमान्एकद्विबहु
प्रथमाद्वान्द्विकः द्वान्द्विकौ द्वान्द्विकाः
सम्बोधनम्द्वान्द्विक द्वान्द्विकौ द्वान्द्विकाः
द्वितीयाद्वान्द्विकम् द्वान्द्विकौ द्वान्द्विकान्
तृतीयाद्वान्द्विकेन द्वान्द्विकाभ्याम् द्वान्द्विकैः द्वान्द्विकेभिः
चतुर्थीद्वान्द्विकाय द्वान्द्विकाभ्याम् द्वान्द्विकेभ्यः
पञ्चमीद्वान्द्विकात् द्वान्द्विकाभ्याम् द्वान्द्विकेभ्यः
षष्ठीद्वान्द्विकस्य द्वान्द्विकयोः द्वान्द्विकानाम्
सप्तमीद्वान्द्विके द्वान्द्विकयोः द्वान्द्विकेषु

समास द्वान्द्विक

अव्यय ॰द्वान्द्विकम् ॰द्वान्द्विकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria