Declension table of ?durviceṣṭa

Deva

MasculineSingularDualPlural
Nominativedurviceṣṭaḥ durviceṣṭau durviceṣṭāḥ
Vocativedurviceṣṭa durviceṣṭau durviceṣṭāḥ
Accusativedurviceṣṭam durviceṣṭau durviceṣṭān
Instrumentaldurviceṣṭena durviceṣṭābhyām durviceṣṭaiḥ durviceṣṭebhiḥ
Dativedurviceṣṭāya durviceṣṭābhyām durviceṣṭebhyaḥ
Ablativedurviceṣṭāt durviceṣṭābhyām durviceṣṭebhyaḥ
Genitivedurviceṣṭasya durviceṣṭayoḥ durviceṣṭānām
Locativedurviceṣṭe durviceṣṭayoḥ durviceṣṭeṣu

Compound durviceṣṭa -

Adverb -durviceṣṭam -durviceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria