सुबन्तावली ?दुर्विचेष्ट

Roma

पुमान्एकद्विबहु
प्रथमादुर्विचेष्टः दुर्विचेष्टौ दुर्विचेष्टाः
सम्बोधनम्दुर्विचेष्ट दुर्विचेष्टौ दुर्विचेष्टाः
द्वितीयादुर्विचेष्टम् दुर्विचेष्टौ दुर्विचेष्टान्
तृतीयादुर्विचेष्टेन दुर्विचेष्टाभ्याम् दुर्विचेष्टैः दुर्विचेष्टेभिः
चतुर्थीदुर्विचेष्टाय दुर्विचेष्टाभ्याम् दुर्विचेष्टेभ्यः
पञ्चमीदुर्विचेष्टात् दुर्विचेष्टाभ्याम् दुर्विचेष्टेभ्यः
षष्ठीदुर्विचेष्टस्य दुर्विचेष्टयोः दुर्विचेष्टानाम्
सप्तमीदुर्विचेष्टे दुर्विचेष्टयोः दुर्विचेष्टेषु

समास दुर्विचेष्ट

अव्यय ॰दुर्विचेष्टम् ॰दुर्विचेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria