Declension table of ?durnivṛtta

Deva

MasculineSingularDualPlural
Nominativedurnivṛttaḥ durnivṛttau durnivṛttāḥ
Vocativedurnivṛtta durnivṛttau durnivṛttāḥ
Accusativedurnivṛttam durnivṛttau durnivṛttān
Instrumentaldurnivṛttena durnivṛttābhyām durnivṛttaiḥ durnivṛttebhiḥ
Dativedurnivṛttāya durnivṛttābhyām durnivṛttebhyaḥ
Ablativedurnivṛttāt durnivṛttābhyām durnivṛttebhyaḥ
Genitivedurnivṛttasya durnivṛttayoḥ durnivṛttānām
Locativedurnivṛtte durnivṛttayoḥ durnivṛtteṣu

Compound durnivṛtta -

Adverb -durnivṛttam -durnivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria