सुबन्तावली ?दुर्निवृत्त

Roma

पुमान्एकद्विबहु
प्रथमादुर्निवृत्तः दुर्निवृत्तौ दुर्निवृत्ताः
सम्बोधनम्दुर्निवृत्त दुर्निवृत्तौ दुर्निवृत्ताः
द्वितीयादुर्निवृत्तम् दुर्निवृत्तौ दुर्निवृत्तान्
तृतीयादुर्निवृत्तेन दुर्निवृत्ताभ्याम् दुर्निवृत्तैः दुर्निवृत्तेभिः
चतुर्थीदुर्निवृत्ताय दुर्निवृत्ताभ्याम् दुर्निवृत्तेभ्यः
पञ्चमीदुर्निवृत्तात् दुर्निवृत्ताभ्याम् दुर्निवृत्तेभ्यः
षष्ठीदुर्निवृत्तस्य दुर्निवृत्तयोः दुर्निवृत्तानाम्
सप्तमीदुर्निवृत्ते दुर्निवृत्तयोः दुर्निवृत्तेषु

समास दुर्निवृत्त

अव्यय ॰दुर्निवृत्तम् ॰दुर्निवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria