Declension table of durlaṅghya

Deva

MasculineSingularDualPlural
Nominativedurlaṅghyaḥ durlaṅghyau durlaṅghyāḥ
Vocativedurlaṅghya durlaṅghyau durlaṅghyāḥ
Accusativedurlaṅghyam durlaṅghyau durlaṅghyān
Instrumentaldurlaṅghyena durlaṅghyābhyām durlaṅghyaiḥ durlaṅghyebhiḥ
Dativedurlaṅghyāya durlaṅghyābhyām durlaṅghyebhyaḥ
Ablativedurlaṅghyāt durlaṅghyābhyām durlaṅghyebhyaḥ
Genitivedurlaṅghyasya durlaṅghyayoḥ durlaṅghyānām
Locativedurlaṅghye durlaṅghyayoḥ durlaṅghyeṣu

Compound durlaṅghya -

Adverb -durlaṅghyam -durlaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria