Declension table of ?durlabhavardhana

Deva

MasculineSingularDualPlural
Nominativedurlabhavardhanaḥ durlabhavardhanau durlabhavardhanāḥ
Vocativedurlabhavardhana durlabhavardhanau durlabhavardhanāḥ
Accusativedurlabhavardhanam durlabhavardhanau durlabhavardhanān
Instrumentaldurlabhavardhanena durlabhavardhanābhyām durlabhavardhanaiḥ durlabhavardhanebhiḥ
Dativedurlabhavardhanāya durlabhavardhanābhyām durlabhavardhanebhyaḥ
Ablativedurlabhavardhanāt durlabhavardhanābhyām durlabhavardhanebhyaḥ
Genitivedurlabhavardhanasya durlabhavardhanayoḥ durlabhavardhanānām
Locativedurlabhavardhane durlabhavardhanayoḥ durlabhavardhaneṣu

Compound durlabhavardhana -

Adverb -durlabhavardhanam -durlabhavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria