सुबन्तावली ?दुर्लभवर्धन

Roma

पुमान्एकद्विबहु
प्रथमादुर्लभवर्धनः दुर्लभवर्धनौ दुर्लभवर्धनाः
सम्बोधनम्दुर्लभवर्धन दुर्लभवर्धनौ दुर्लभवर्धनाः
द्वितीयादुर्लभवर्धनम् दुर्लभवर्धनौ दुर्लभवर्धनान्
तृतीयादुर्लभवर्धनेन दुर्लभवर्धनाभ्याम् दुर्लभवर्धनैः दुर्लभवर्धनेभिः
चतुर्थीदुर्लभवर्धनाय दुर्लभवर्धनाभ्याम् दुर्लभवर्धनेभ्यः
पञ्चमीदुर्लभवर्धनात् दुर्लभवर्धनाभ्याम् दुर्लभवर्धनेभ्यः
षष्ठीदुर्लभवर्धनस्य दुर्लभवर्धनयोः दुर्लभवर्धनानाम्
सप्तमीदुर्लभवर्धने दुर्लभवर्धनयोः दुर्लभवर्धनेषु

समास दुर्लभवर्धन

अव्यय ॰दुर्लभवर्धनम् ॰दुर्लभवर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria