Declension table of ?durlabhaka

Deva

MasculineSingularDualPlural
Nominativedurlabhakaḥ durlabhakau durlabhakāḥ
Vocativedurlabhaka durlabhakau durlabhakāḥ
Accusativedurlabhakam durlabhakau durlabhakān
Instrumentaldurlabhakena durlabhakābhyām durlabhakaiḥ durlabhakebhiḥ
Dativedurlabhakāya durlabhakābhyām durlabhakebhyaḥ
Ablativedurlabhakāt durlabhakābhyām durlabhakebhyaḥ
Genitivedurlabhakasya durlabhakayoḥ durlabhakānām
Locativedurlabhake durlabhakayoḥ durlabhakeṣu

Compound durlabhaka -

Adverb -durlabhakam -durlabhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria