सुबन्तावली ?दुर्लभक

Roma

पुमान्एकद्विबहु
प्रथमादुर्लभकः दुर्लभकौ दुर्लभकाः
सम्बोधनम्दुर्लभक दुर्लभकौ दुर्लभकाः
द्वितीयादुर्लभकम् दुर्लभकौ दुर्लभकान्
तृतीयादुर्लभकेन दुर्लभकाभ्याम् दुर्लभकैः दुर्लभकेभिः
चतुर्थीदुर्लभकाय दुर्लभकाभ्याम् दुर्लभकेभ्यः
पञ्चमीदुर्लभकात् दुर्लभकाभ्याम् दुर्लभकेभ्यः
षष्ठीदुर्लभकस्य दुर्लभकयोः दुर्लभकानाम्
सप्तमीदुर्लभके दुर्लभकयोः दुर्लभकेषु

समास दुर्लभक

अव्यय ॰दुर्लभकम् ॰दुर्लभकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria