Declension table of ?durgavākyaprabodha

Deva

MasculineSingularDualPlural
Nominativedurgavākyaprabodhaḥ durgavākyaprabodhau durgavākyaprabodhāḥ
Vocativedurgavākyaprabodha durgavākyaprabodhau durgavākyaprabodhāḥ
Accusativedurgavākyaprabodham durgavākyaprabodhau durgavākyaprabodhān
Instrumentaldurgavākyaprabodhena durgavākyaprabodhābhyām durgavākyaprabodhaiḥ durgavākyaprabodhebhiḥ
Dativedurgavākyaprabodhāya durgavākyaprabodhābhyām durgavākyaprabodhebhyaḥ
Ablativedurgavākyaprabodhāt durgavākyaprabodhābhyām durgavākyaprabodhebhyaḥ
Genitivedurgavākyaprabodhasya durgavākyaprabodhayoḥ durgavākyaprabodhānām
Locativedurgavākyaprabodhe durgavākyaprabodhayoḥ durgavākyaprabodheṣu

Compound durgavākyaprabodha -

Adverb -durgavākyaprabodham -durgavākyaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria