सुबन्तावली ?दुर्गवाक्यप्रबोध

Roma

पुमान्एकद्विबहु
प्रथमादुर्गवाक्यप्रबोधः दुर्गवाक्यप्रबोधौ दुर्गवाक्यप्रबोधाः
सम्बोधनम्दुर्गवाक्यप्रबोध दुर्गवाक्यप्रबोधौ दुर्गवाक्यप्रबोधाः
द्वितीयादुर्गवाक्यप्रबोधम् दुर्गवाक्यप्रबोधौ दुर्गवाक्यप्रबोधान्
तृतीयादुर्गवाक्यप्रबोधेन दुर्गवाक्यप्रबोधाभ्याम् दुर्गवाक्यप्रबोधैः दुर्गवाक्यप्रबोधेभिः
चतुर्थीदुर्गवाक्यप्रबोधाय दुर्गवाक्यप्रबोधाभ्याम् दुर्गवाक्यप्रबोधेभ्यः
पञ्चमीदुर्गवाक्यप्रबोधात् दुर्गवाक्यप्रबोधाभ्याम् दुर्गवाक्यप्रबोधेभ्यः
षष्ठीदुर्गवाक्यप्रबोधस्य दुर्गवाक्यप्रबोधयोः दुर्गवाक्यप्रबोधानाम्
सप्तमीदुर्गवाक्यप्रबोधे दुर्गवाक्यप्रबोधयोः दुर्गवाक्यप्रबोधेषु

समास दुर्गवाक्यप्रबोध

अव्यय ॰दुर्गवाक्यप्रबोधम् ॰दुर्गवाक्यप्रबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria