Declension table of ?durgalaṅghana

Deva

MasculineSingularDualPlural
Nominativedurgalaṅghanaḥ durgalaṅghanau durgalaṅghanāḥ
Vocativedurgalaṅghana durgalaṅghanau durgalaṅghanāḥ
Accusativedurgalaṅghanam durgalaṅghanau durgalaṅghanān
Instrumentaldurgalaṅghanena durgalaṅghanābhyām durgalaṅghanaiḥ durgalaṅghanebhiḥ
Dativedurgalaṅghanāya durgalaṅghanābhyām durgalaṅghanebhyaḥ
Ablativedurgalaṅghanāt durgalaṅghanābhyām durgalaṅghanebhyaḥ
Genitivedurgalaṅghanasya durgalaṅghanayoḥ durgalaṅghanānām
Locativedurgalaṅghane durgalaṅghanayoḥ durgalaṅghaneṣu

Compound durgalaṅghana -

Adverb -durgalaṅghanam -durgalaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria