सुबन्तावली ?दुर्गलङ्घन

Roma

पुमान्एकद्विबहु
प्रथमादुर्गलङ्घनः दुर्गलङ्घनौ दुर्गलङ्घनाः
सम्बोधनम्दुर्गलङ्घन दुर्गलङ्घनौ दुर्गलङ्घनाः
द्वितीयादुर्गलङ्घनम् दुर्गलङ्घनौ दुर्गलङ्घनान्
तृतीयादुर्गलङ्घनेन दुर्गलङ्घनाभ्याम् दुर्गलङ्घनैः दुर्गलङ्घनेभिः
चतुर्थीदुर्गलङ्घनाय दुर्गलङ्घनाभ्याम् दुर्गलङ्घनेभ्यः
पञ्चमीदुर्गलङ्घनात् दुर्गलङ्घनाभ्याम् दुर्गलङ्घनेभ्यः
षष्ठीदुर्गलङ्घनस्य दुर्गलङ्घनयोः दुर्गलङ्घनानाम्
सप्तमीदुर्गलङ्घने दुर्गलङ्घनयोः दुर्गलङ्घनेषु

समास दुर्गलङ्घन

अव्यय ॰दुर्गलङ्घनम् ॰दुर्गलङ्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria