Declension table of ?durdinagrastabhāskara

Deva

MasculineSingularDualPlural
Nominativedurdinagrastabhāskaraḥ durdinagrastabhāskarau durdinagrastabhāskarāḥ
Vocativedurdinagrastabhāskara durdinagrastabhāskarau durdinagrastabhāskarāḥ
Accusativedurdinagrastabhāskaram durdinagrastabhāskarau durdinagrastabhāskarān
Instrumentaldurdinagrastabhāskareṇa durdinagrastabhāskarābhyām durdinagrastabhāskaraiḥ durdinagrastabhāskarebhiḥ
Dativedurdinagrastabhāskarāya durdinagrastabhāskarābhyām durdinagrastabhāskarebhyaḥ
Ablativedurdinagrastabhāskarāt durdinagrastabhāskarābhyām durdinagrastabhāskarebhyaḥ
Genitivedurdinagrastabhāskarasya durdinagrastabhāskarayoḥ durdinagrastabhāskarāṇām
Locativedurdinagrastabhāskare durdinagrastabhāskarayoḥ durdinagrastabhāskareṣu

Compound durdinagrastabhāskara -

Adverb -durdinagrastabhāskaram -durdinagrastabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria