सुबन्तावली ?दुर्दिनग्रस्तभास्कर

Roma

पुमान्एकद्विबहु
प्रथमादुर्दिनग्रस्तभास्करः दुर्दिनग्रस्तभास्करौ दुर्दिनग्रस्तभास्कराः
सम्बोधनम्दुर्दिनग्रस्तभास्कर दुर्दिनग्रस्तभास्करौ दुर्दिनग्रस्तभास्कराः
द्वितीयादुर्दिनग्रस्तभास्करम् दुर्दिनग्रस्तभास्करौ दुर्दिनग्रस्तभास्करान्
तृतीयादुर्दिनग्रस्तभास्करेण दुर्दिनग्रस्तभास्कराभ्याम् दुर्दिनग्रस्तभास्करैः दुर्दिनग्रस्तभास्करेभिः
चतुर्थीदुर्दिनग्रस्तभास्कराय दुर्दिनग्रस्तभास्कराभ्याम् दुर्दिनग्रस्तभास्करेभ्यः
पञ्चमीदुर्दिनग्रस्तभास्करात् दुर्दिनग्रस्तभास्कराभ्याम् दुर्दिनग्रस्तभास्करेभ्यः
षष्ठीदुर्दिनग्रस्तभास्करस्य दुर्दिनग्रस्तभास्करयोः दुर्दिनग्रस्तभास्कराणाम्
सप्तमीदुर्दिनग्रस्तभास्करे दुर्दिनग्रस्तभास्करयोः दुर्दिनग्रस्तभास्करेषु

समास दुर्दिनग्रस्तभास्कर

अव्यय ॰दुर्दिनग्रस्तभास्करम् ॰दुर्दिनग्रस्तभास्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria