Declension table of ?duravagraha

Deva

MasculineSingularDualPlural
Nominativeduravagrahaḥ duravagrahau duravagrahāḥ
Vocativeduravagraha duravagrahau duravagrahāḥ
Accusativeduravagraham duravagrahau duravagrahān
Instrumentalduravagraheṇa duravagrahābhyām duravagrahaiḥ duravagrahebhiḥ
Dativeduravagrahāya duravagrahābhyām duravagrahebhyaḥ
Ablativeduravagrahāt duravagrahābhyām duravagrahebhyaḥ
Genitiveduravagrahasya duravagrahayoḥ duravagrahāṇām
Locativeduravagrahe duravagrahayoḥ duravagraheṣu

Compound duravagraha -

Adverb -duravagraham -duravagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria