सुबन्तावली ?दुरवग्रह

Roma

पुमान्एकद्विबहु
प्रथमादुरवग्रहः दुरवग्रहौ दुरवग्रहाः
सम्बोधनम्दुरवग्रह दुरवग्रहौ दुरवग्रहाः
द्वितीयादुरवग्रहम् दुरवग्रहौ दुरवग्रहान्
तृतीयादुरवग्रहेण दुरवग्रहाभ्याम् दुरवग्रहैः दुरवग्रहेभिः
चतुर्थीदुरवग्रहाय दुरवग्रहाभ्याम् दुरवग्रहेभ्यः
पञ्चमीदुरवग्रहात् दुरवग्रहाभ्याम् दुरवग्रहेभ्यः
षष्ठीदुरवग्रहस्य दुरवग्रहयोः दुरवग्रहाणाम्
सप्तमीदुरवग्रहे दुरवग्रहयोः दुरवग्रहेषु

समास दुरवग्रह

अव्यय ॰दुरवग्रहम् ॰दुरवग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria