Declension table of ?duravagamā

Deva

FeminineSingularDualPlural
Nominativeduravagamā duravagame duravagamāḥ
Vocativeduravagame duravagame duravagamāḥ
Accusativeduravagamām duravagame duravagamāḥ
Instrumentalduravagamayā duravagamābhyām duravagamābhiḥ
Dativeduravagamāyai duravagamābhyām duravagamābhyaḥ
Ablativeduravagamāyāḥ duravagamābhyām duravagamābhyaḥ
Genitiveduravagamāyāḥ duravagamayoḥ duravagamāṇām
Locativeduravagamāyām duravagamayoḥ duravagamāsu

Adverb -duravagamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria