सुबन्तावली ?दुरवगमा

Roma

स्त्रीएकद्विबहु
प्रथमादुरवगमा दुरवगमे दुरवगमाः
सम्बोधनम्दुरवगमे दुरवगमे दुरवगमाः
द्वितीयादुरवगमाम् दुरवगमे दुरवगमाः
तृतीयादुरवगमया दुरवगमाभ्याम् दुरवगमाभिः
चतुर्थीदुरवगमायै दुरवगमाभ्याम् दुरवगमाभ्यः
पञ्चमीदुरवगमायाः दुरवगमाभ्याम् दुरवगमाभ्यः
षष्ठीदुरवगमायाः दुरवगमयोः दुरवगमाणाम्
सप्तमीदुरवगमायाम् दुरवगमयोः दुरवगमासु

अव्यय ॰दुरवगमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria