Declension table of ?duravagama

Deva

MasculineSingularDualPlural
Nominativeduravagamaḥ duravagamau duravagamāḥ
Vocativeduravagama duravagamau duravagamāḥ
Accusativeduravagamam duravagamau duravagamān
Instrumentalduravagameṇa duravagamābhyām duravagamaiḥ duravagamebhiḥ
Dativeduravagamāya duravagamābhyām duravagamebhyaḥ
Ablativeduravagamāt duravagamābhyām duravagamebhyaḥ
Genitiveduravagamasya duravagamayoḥ duravagamāṇām
Locativeduravagame duravagamayoḥ duravagameṣu

Compound duravagama -

Adverb -duravagamam -duravagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria