सुबन्तावली ?दुरवगम

Roma

पुमान्एकद्विबहु
प्रथमादुरवगमः दुरवगमौ दुरवगमाः
सम्बोधनम्दुरवगम दुरवगमौ दुरवगमाः
द्वितीयादुरवगमम् दुरवगमौ दुरवगमान्
तृतीयादुरवगमेण दुरवगमाभ्याम् दुरवगमैः दुरवगमेभिः
चतुर्थीदुरवगमाय दुरवगमाभ्याम् दुरवगमेभ्यः
पञ्चमीदुरवगमात् दुरवगमाभ्याम् दुरवगमेभ्यः
षष्ठीदुरवगमस्य दुरवगमयोः दुरवगमाणाम्
सप्तमीदुरवगमे दुरवगमयोः दुरवगमेषु

समास दुरवगम

अव्यय ॰दुरवगमम् ॰दुरवगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria