Declension table of ?duravadhārakā

Deva

FeminineSingularDualPlural
Nominativeduravadhārakā duravadhārake duravadhārakāḥ
Vocativeduravadhārake duravadhārake duravadhārakāḥ
Accusativeduravadhārakām duravadhārake duravadhārakāḥ
Instrumentalduravadhārakayā duravadhārakābhyām duravadhārakābhiḥ
Dativeduravadhārakāyai duravadhārakābhyām duravadhārakābhyaḥ
Ablativeduravadhārakāyāḥ duravadhārakābhyām duravadhārakābhyaḥ
Genitiveduravadhārakāyāḥ duravadhārakayoḥ duravadhārakāṇām
Locativeduravadhārakāyām duravadhārakayoḥ duravadhārakāsu

Adverb -duravadhārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria