सुबन्तावली ?दुरवधारका

Roma

स्त्रीएकद्विबहु
प्रथमादुरवधारका दुरवधारके दुरवधारकाः
सम्बोधनम्दुरवधारके दुरवधारके दुरवधारकाः
द्वितीयादुरवधारकाम् दुरवधारके दुरवधारकाः
तृतीयादुरवधारकया दुरवधारकाभ्याम् दुरवधारकाभिः
चतुर्थीदुरवधारकायै दुरवधारकाभ्याम् दुरवधारकाभ्यः
पञ्चमीदुरवधारकायाः दुरवधारकाभ्याम् दुरवधारकाभ्यः
षष्ठीदुरवधारकायाः दुरवधारकयोः दुरवधारकाणाम्
सप्तमीदुरवधारकायाम् दुरवधारकयोः दुरवधारकासु

अव्यय ॰दुरवधारकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria