Declension table of ?duravabodha

Deva

MasculineSingularDualPlural
Nominativeduravabodhaḥ duravabodhau duravabodhāḥ
Vocativeduravabodha duravabodhau duravabodhāḥ
Accusativeduravabodham duravabodhau duravabodhān
Instrumentalduravabodhena duravabodhābhyām duravabodhaiḥ duravabodhebhiḥ
Dativeduravabodhāya duravabodhābhyām duravabodhebhyaḥ
Ablativeduravabodhāt duravabodhābhyām duravabodhebhyaḥ
Genitiveduravabodhasya duravabodhayoḥ duravabodhānām
Locativeduravabodhe duravabodhayoḥ duravabodheṣu

Compound duravabodha -

Adverb -duravabodham -duravabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria