सुबन्तावली ?दुरवबोध

Roma

पुमान्एकद्विबहु
प्रथमादुरवबोधः दुरवबोधौ दुरवबोधाः
सम्बोधनम्दुरवबोध दुरवबोधौ दुरवबोधाः
द्वितीयादुरवबोधम् दुरवबोधौ दुरवबोधान्
तृतीयादुरवबोधेन दुरवबोधाभ्याम् दुरवबोधैः दुरवबोधेभिः
चतुर्थीदुरवबोधाय दुरवबोधाभ्याम् दुरवबोधेभ्यः
पञ्चमीदुरवबोधात् दुरवबोधाभ्याम् दुरवबोधेभ्यः
षष्ठीदुरवबोधस्य दुरवबोधयोः दुरवबोधानाम्
सप्तमीदुरवबोधे दुरवबोधयोः दुरवबोधेषु

समास दुरवबोध

अव्यय ॰दुरवबोधम् ॰दुरवबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria