Declension table of ?durantavīrya

Deva

MasculineSingularDualPlural
Nominativedurantavīryaḥ durantavīryau durantavīryāḥ
Vocativedurantavīrya durantavīryau durantavīryāḥ
Accusativedurantavīryam durantavīryau durantavīryān
Instrumentaldurantavīryeṇa durantavīryābhyām durantavīryaiḥ durantavīryebhiḥ
Dativedurantavīryāya durantavīryābhyām durantavīryebhyaḥ
Ablativedurantavīryāt durantavīryābhyām durantavīryebhyaḥ
Genitivedurantavīryasya durantavīryayoḥ durantavīryāṇām
Locativedurantavīrye durantavīryayoḥ durantavīryeṣu

Compound durantavīrya -

Adverb -durantavīryam -durantavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria