सुबन्तावली ?दुरन्तवीर्य

Roma

पुमान्एकद्विबहु
प्रथमादुरन्तवीर्यः दुरन्तवीर्यौ दुरन्तवीर्याः
सम्बोधनम्दुरन्तवीर्य दुरन्तवीर्यौ दुरन्तवीर्याः
द्वितीयादुरन्तवीर्यम् दुरन्तवीर्यौ दुरन्तवीर्यान्
तृतीयादुरन्तवीर्येण दुरन्तवीर्याभ्याम् दुरन्तवीर्यैः दुरन्तवीर्येभिः
चतुर्थीदुरन्तवीर्याय दुरन्तवीर्याभ्याम् दुरन्तवीर्येभ्यः
पञ्चमीदुरन्तवीर्यात् दुरन्तवीर्याभ्याम् दुरन्तवीर्येभ्यः
षष्ठीदुरन्तवीर्यस्य दुरन्तवीर्ययोः दुरन्तवीर्याणाम्
सप्तमीदुरन्तवीर्ये दुरन्तवीर्ययोः दुरन्तवीर्येषु

समास दुरन्तवीर्य

अव्यय ॰दुरन्तवीर्यम् ॰दुरन्तवीर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria