Declension table of ?durānama

Deva

MasculineSingularDualPlural
Nominativedurānamaḥ durānamau durānamāḥ
Vocativedurānama durānamau durānamāḥ
Accusativedurānamam durānamau durānamān
Instrumentaldurānamena durānamābhyām durānamaiḥ durānamebhiḥ
Dativedurānamāya durānamābhyām durānamebhyaḥ
Ablativedurānamāt durānamābhyām durānamebhyaḥ
Genitivedurānamasya durānamayoḥ durānamānām
Locativedurāname durānamayoḥ durānameṣu

Compound durānama -

Adverb -durānamam -durānamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria