सुबन्तावली ?दुरानम

Roma

पुमान्एकद्विबहु
प्रथमादुरानमः दुरानमौ दुरानमाः
सम्बोधनम्दुरानम दुरानमौ दुरानमाः
द्वितीयादुरानमम् दुरानमौ दुरानमान्
तृतीयादुरानमेन दुरानमाभ्याम् दुरानमैः दुरानमेभिः
चतुर्थीदुरानमाय दुरानमाभ्याम् दुरानमेभ्यः
पञ्चमीदुरानमात् दुरानमाभ्याम् दुरानमेभ्यः
षष्ठीदुरानमस्य दुरानमयोः दुरानमानाम्
सप्तमीदुरानमे दुरानमयोः दुरानमेषु

समास दुरानम

अव्यय ॰दुरानमम् ॰दुरानमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria