Declension table of ?duraḥprabhṛti_ā

Deva

FeminineSingularDualPlural
Nominativeduraḥprabhṛti_ā duraḥprabhṛti_e duraḥprabhṛti_āḥ
Vocativeduraḥprabhṛti_e duraḥprabhṛti_e duraḥprabhṛti_āḥ
Accusativeduraḥprabhṛti_ām duraḥprabhṛti_e duraḥprabhṛti_āḥ
Instrumentalduraḥprabhṛti_ayā duraḥprabhṛti_ābhyām duraḥprabhṛti_ābhiḥ
Dativeduraḥprabhṛti_āyai duraḥprabhṛti_ābhyām duraḥprabhṛti_ābhyaḥ
Ablativeduraḥprabhṛti_āyāḥ duraḥprabhṛti_ābhyām duraḥprabhṛti_ābhyaḥ
Genitiveduraḥprabhṛti_āyāḥ duraḥprabhṛti_ayoḥ duraḥprabhṛti_ānām
Locativeduraḥprabhṛti_āyām duraḥprabhṛti_ayoḥ duraḥprabhṛti_āsu

Adverb -duraḥprabhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria