सुबन्तावली ?दुरःप्रभृति आ

Roma

स्त्रीएकद्विबहु
प्रथमादुरःप्रभृति आ दुरःप्रभृति ए दुरःप्रभृति आः
सम्बोधनम्दुरःप्रभृति ए दुरःप्रभृति ए दुरःप्रभृति आः
द्वितीयादुरःप्रभृति आम् दुरःप्रभृति ए दुरःप्रभृति आः
तृतीयादुरःप्रभृति अया दुरःप्रभृति आभ्याम् दुरःप्रभृति आभिः
चतुर्थीदुरःप्रभृति आयै दुरःप्रभृति आभ्याम् दुरःप्रभृति आभ्यः
पञ्चमीदुरःप्रभृति आयाः दुरःप्रभृति आभ्याम् दुरःप्रभृति आभ्यः
षष्ठीदुरःप्रभृति आयाः दुरःप्रभृति अयोः दुरःप्रभृति आनाम्
सप्तमीदुरःप्रभृति आयाम् दुरःप्रभृति अयोः दुरःप्रभृति आसु

अव्यय ॰दुरःप्रभृति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria