Declension table of ?durṇāmahanā

Deva

FeminineSingularDualPlural
Nominativedurṇāmahanā durṇāmahane durṇāmahanāḥ
Vocativedurṇāmahane durṇāmahane durṇāmahanāḥ
Accusativedurṇāmahanām durṇāmahane durṇāmahanāḥ
Instrumentaldurṇāmahanayā durṇāmahanābhyām durṇāmahanābhiḥ
Dativedurṇāmahanāyai durṇāmahanābhyām durṇāmahanābhyaḥ
Ablativedurṇāmahanāyāḥ durṇāmahanābhyām durṇāmahanābhyaḥ
Genitivedurṇāmahanāyāḥ durṇāmahanayoḥ durṇāmahanānām
Locativedurṇāmahanāyām durṇāmahanayoḥ durṇāmahanāsu

Adverb -durṇāmahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria