सुबन्तावली ?दुर्णामहना

Roma

स्त्रीएकद्विबहु
प्रथमादुर्णामहना दुर्णामहने दुर्णामहनाः
सम्बोधनम्दुर्णामहने दुर्णामहने दुर्णामहनाः
द्वितीयादुर्णामहनाम् दुर्णामहने दुर्णामहनाः
तृतीयादुर्णामहनया दुर्णामहनाभ्याम् दुर्णामहनाभिः
चतुर्थीदुर्णामहनायै दुर्णामहनाभ्याम् दुर्णामहनाभ्यः
पञ्चमीदुर्णामहनायाः दुर्णामहनाभ्याम् दुर्णामहनाभ्यः
षष्ठीदुर्णामहनायाः दुर्णामहनयोः दुर्णामहनानाम्
सप्तमीदुर्णामहनायाम् दुर्णामहनयोः दुर्णामहनासु

अव्यय ॰दुर्णामहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria