Declension table of ?dundubhivimocanīya

Deva

MasculineSingularDualPlural
Nominativedundubhivimocanīyaḥ dundubhivimocanīyau dundubhivimocanīyāḥ
Vocativedundubhivimocanīya dundubhivimocanīyau dundubhivimocanīyāḥ
Accusativedundubhivimocanīyam dundubhivimocanīyau dundubhivimocanīyān
Instrumentaldundubhivimocanīyena dundubhivimocanīyābhyām dundubhivimocanīyaiḥ dundubhivimocanīyebhiḥ
Dativedundubhivimocanīyāya dundubhivimocanīyābhyām dundubhivimocanīyebhyaḥ
Ablativedundubhivimocanīyāt dundubhivimocanīyābhyām dundubhivimocanīyebhyaḥ
Genitivedundubhivimocanīyasya dundubhivimocanīyayoḥ dundubhivimocanīyānām
Locativedundubhivimocanīye dundubhivimocanīyayoḥ dundubhivimocanīyeṣu

Compound dundubhivimocanīya -

Adverb -dundubhivimocanīyam -dundubhivimocanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria