सुबन्तावली ?दुन्दुभिविमोचनीय

Roma

पुमान्एकद्विबहु
प्रथमादुन्दुभिविमोचनीयः दुन्दुभिविमोचनीयौ दुन्दुभिविमोचनीयाः
सम्बोधनम्दुन्दुभिविमोचनीय दुन्दुभिविमोचनीयौ दुन्दुभिविमोचनीयाः
द्वितीयादुन्दुभिविमोचनीयम् दुन्दुभिविमोचनीयौ दुन्दुभिविमोचनीयान्
तृतीयादुन्दुभिविमोचनीयेन दुन्दुभिविमोचनीयाभ्याम् दुन्दुभिविमोचनीयैः दुन्दुभिविमोचनीयेभिः
चतुर्थीदुन्दुभिविमोचनीयाय दुन्दुभिविमोचनीयाभ्याम् दुन्दुभिविमोचनीयेभ्यः
पञ्चमीदुन्दुभिविमोचनीयात् दुन्दुभिविमोचनीयाभ्याम् दुन्दुभिविमोचनीयेभ्यः
षष्ठीदुन्दुभिविमोचनीयस्य दुन्दुभिविमोचनीययोः दुन्दुभिविमोचनीयानाम्
सप्तमीदुन्दुभिविमोचनीये दुन्दुभिविमोचनीययोः दुन्दुभिविमोचनीयेषु

समास दुन्दुभिविमोचनीय

अव्यय ॰दुन्दुभिविमोचनीयम् ॰दुन्दुभिविमोचनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria