Declension table of ?dundubhivadha

Deva

MasculineSingularDualPlural
Nominativedundubhivadhaḥ dundubhivadhau dundubhivadhāḥ
Vocativedundubhivadha dundubhivadhau dundubhivadhāḥ
Accusativedundubhivadham dundubhivadhau dundubhivadhān
Instrumentaldundubhivadhena dundubhivadhābhyām dundubhivadhaiḥ dundubhivadhebhiḥ
Dativedundubhivadhāya dundubhivadhābhyām dundubhivadhebhyaḥ
Ablativedundubhivadhāt dundubhivadhābhyām dundubhivadhebhyaḥ
Genitivedundubhivadhasya dundubhivadhayoḥ dundubhivadhānām
Locativedundubhivadhe dundubhivadhayoḥ dundubhivadheṣu

Compound dundubhivadha -

Adverb -dundubhivadham -dundubhivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria