Declension table of ?dundubhisvararāja

Deva

MasculineSingularDualPlural
Nominativedundubhisvararājaḥ dundubhisvararājau dundubhisvararājāḥ
Vocativedundubhisvararāja dundubhisvararājau dundubhisvararājāḥ
Accusativedundubhisvararājam dundubhisvararājau dundubhisvararājān
Instrumentaldundubhisvararājena dundubhisvararājābhyām dundubhisvararājaiḥ dundubhisvararājebhiḥ
Dativedundubhisvararājāya dundubhisvararājābhyām dundubhisvararājebhyaḥ
Ablativedundubhisvararājāt dundubhisvararājābhyām dundubhisvararājebhyaḥ
Genitivedundubhisvararājasya dundubhisvararājayoḥ dundubhisvararājānām
Locativedundubhisvararāje dundubhisvararājayoḥ dundubhisvararājeṣu

Compound dundubhisvararāja -

Adverb -dundubhisvararājam -dundubhisvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria