सुबन्तावली ?दुन्दुभिस्वरराज

Roma

पुमान्एकद्विबहु
प्रथमादुन्दुभिस्वरराजः दुन्दुभिस्वरराजौ दुन्दुभिस्वरराजाः
सम्बोधनम्दुन्दुभिस्वरराज दुन्दुभिस्वरराजौ दुन्दुभिस्वरराजाः
द्वितीयादुन्दुभिस्वरराजम् दुन्दुभिस्वरराजौ दुन्दुभिस्वरराजान्
तृतीयादुन्दुभिस्वरराजेन दुन्दुभिस्वरराजाभ्याम् दुन्दुभिस्वरराजैः दुन्दुभिस्वरराजेभिः
चतुर्थीदुन्दुभिस्वरराजाय दुन्दुभिस्वरराजाभ्याम् दुन्दुभिस्वरराजेभ्यः
पञ्चमीदुन्दुभिस्वरराजात् दुन्दुभिस्वरराजाभ्याम् दुन्दुभिस्वरराजेभ्यः
षष्ठीदुन्दुभिस्वरराजस्य दुन्दुभिस्वरराजयोः दुन्दुभिस्वरराजानाम्
सप्तमीदुन्दुभिस्वरराजे दुन्दुभिस्वरराजयोः दुन्दुभिस्वरराजेषु

समास दुन्दुभिस्वरराज

अव्यय ॰दुन्दुभिस्वरराजम् ॰दुन्दुभिस्वरराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria